सुबन्तावली ?लुण्ठयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालुण्ठयिष्यमाणः लुण्ठयिष्यमाणौ लुण्ठयिष्यमाणाः
सम्बोधनम्लुण्ठयिष्यमाण लुण्ठयिष्यमाणौ लुण्ठयिष्यमाणाः
द्वितीयालुण्ठयिष्यमाणम् लुण्ठयिष्यमाणौ लुण्ठयिष्यमाणान्
तृतीयालुण्ठयिष्यमाणेन लुण्ठयिष्यमाणाभ्याम् लुण्ठयिष्यमाणैः लुण्ठयिष्यमाणेभिः
चतुर्थीलुण्ठयिष्यमाणाय लुण्ठयिष्यमाणाभ्याम् लुण्ठयिष्यमाणेभ्यः
पञ्चमीलुण्ठयिष्यमाणात् लुण्ठयिष्यमाणाभ्याम् लुण्ठयिष्यमाणेभ्यः
षष्ठीलुण्ठयिष्यमाणस्य लुण्ठयिष्यमाणयोः लुण्ठयिष्यमाणानाम्
सप्तमीलुण्ठयिष्यमाणे लुण्ठयिष्यमाणयोः लुण्ठयिष्यमाणेषु

समास लुण्ठयिष्यमाण

अव्यय ॰लुण्ठयिष्यमाणम् ॰लुण्ठयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria