Declension table of lokasaṅgraha

Deva

MasculineSingularDualPlural
Nominativelokasaṅgrahaḥ lokasaṅgrahau lokasaṅgrahāḥ
Vocativelokasaṅgraha lokasaṅgrahau lokasaṅgrahāḥ
Accusativelokasaṅgraham lokasaṅgrahau lokasaṅgrahān
Instrumentallokasaṅgraheṇa lokasaṅgrahābhyām lokasaṅgrahaiḥ lokasaṅgrahebhiḥ
Dativelokasaṅgrahāya lokasaṅgrahābhyām lokasaṅgrahebhyaḥ
Ablativelokasaṅgrahāt lokasaṅgrahābhyām lokasaṅgrahebhyaḥ
Genitivelokasaṅgrahasya lokasaṅgrahayoḥ lokasaṅgrahāṇām
Locativelokasaṅgrahe lokasaṅgrahayoḥ lokasaṅgraheṣu

Compound lokasaṅgraha -

Adverb -lokasaṅgraham -lokasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria