सुबन्तावली लोकसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमालोकसङ्ग्रहः लोकसङ्ग्रहौ लोकसङ्ग्रहाः
सम्बोधनम्लोकसङ्ग्रह लोकसङ्ग्रहौ लोकसङ्ग्रहाः
द्वितीयालोकसङ्ग्रहम् लोकसङ्ग्रहौ लोकसङ्ग्रहान्
तृतीयालोकसङ्ग्रहेण लोकसङ्ग्रहाभ्याम् लोकसङ्ग्रहैः लोकसङ्ग्रहेभिः
चतुर्थीलोकसङ्ग्रहाय लोकसङ्ग्रहाभ्याम् लोकसङ्ग्रहेभ्यः
पञ्चमीलोकसङ्ग्रहात् लोकसङ्ग्रहाभ्याम् लोकसङ्ग्रहेभ्यः
षष्ठीलोकसङ्ग्रहस्य लोकसङ्ग्रहयोः लोकसङ्ग्रहाणाम्
सप्तमीलोकसङ्ग्रहे लोकसङ्ग्रहयोः लोकसङ्ग्रहेषु

समास लोकसङ्ग्रह

अव्यय ॰लोकसङ्ग्रहम् ॰लोकसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria