Declension table of lokakṣayakṛt

Deva

MasculineSingularDualPlural
Nominativelokakṣayakṛt lokakṣayakṛtau lokakṣayakṛtaḥ
Vocativelokakṣayakṛt lokakṣayakṛtau lokakṣayakṛtaḥ
Accusativelokakṣayakṛtam lokakṣayakṛtau lokakṣayakṛtaḥ
Instrumentallokakṣayakṛtā lokakṣayakṛdbhyām lokakṣayakṛdbhiḥ
Dativelokakṣayakṛte lokakṣayakṛdbhyām lokakṣayakṛdbhyaḥ
Ablativelokakṣayakṛtaḥ lokakṣayakṛdbhyām lokakṣayakṛdbhyaḥ
Genitivelokakṣayakṛtaḥ lokakṣayakṛtoḥ lokakṣayakṛtām
Locativelokakṣayakṛti lokakṣayakṛtoḥ lokakṣayakṛtsu

Compound lokakṣayakṛt -

Adverb -lokakṣayakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria