सुबन्तावली लोकक्षयकृत्

Roma

पुमान्एकद्विबहु
प्रथमालोकक्षयकृत् लोकक्षयकृतौ लोकक्षयकृतः
सम्बोधनम्लोकक्षयकृत् लोकक्षयकृतौ लोकक्षयकृतः
द्वितीयालोकक्षयकृतम् लोकक्षयकृतौ लोकक्षयकृतः
तृतीयालोकक्षयकृता लोकक्षयकृद्भ्याम् लोकक्षयकृद्भिः
चतुर्थीलोकक्षयकृते लोकक्षयकृद्भ्याम् लोकक्षयकृद्भ्यः
पञ्चमीलोकक्षयकृतः लोकक्षयकृद्भ्याम् लोकक्षयकृद्भ्यः
षष्ठीलोकक्षयकृतः लोकक्षयकृतोः लोकक्षयकृताम्
सप्तमीलोकक्षयकृति लोकक्षयकृतोः लोकक्षयकृत्सु

समास लोकक्षयकृत्

अव्यय ॰लोकक्षयकृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria