सुबन्तावली ?लिङ्गयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालिङ्गयिष्यमाणः लिङ्गयिष्यमाणौ लिङ्गयिष्यमाणाः
सम्बोधनम्लिङ्गयिष्यमाण लिङ्गयिष्यमाणौ लिङ्गयिष्यमाणाः
द्वितीयालिङ्गयिष्यमाणम् लिङ्गयिष्यमाणौ लिङ्गयिष्यमाणान्
तृतीयालिङ्गयिष्यमाणेन लिङ्गयिष्यमाणाभ्याम् लिङ्गयिष्यमाणैः लिङ्गयिष्यमाणेभिः
चतुर्थीलिङ्गयिष्यमाणाय लिङ्गयिष्यमाणाभ्याम् लिङ्गयिष्यमाणेभ्यः
पञ्चमीलिङ्गयिष्यमाणात् लिङ्गयिष्यमाणाभ्याम् लिङ्गयिष्यमाणेभ्यः
षष्ठीलिङ्गयिष्यमाणस्य लिङ्गयिष्यमाणयोः लिङ्गयिष्यमाणानाम्
सप्तमीलिङ्गयिष्यमाणे लिङ्गयिष्यमाणयोः लिङ्गयिष्यमाणेषु

समास लिङ्गयिष्यमाण

अव्यय ॰लिङ्गयिष्यमाणम् ॰लिङ्गयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria