सुबन्तावली ?लवणकिंशुका

Roma

स्त्रीएकद्विबहु
प्रथमालवणकिंशुका लवणकिंशुके लवणकिंशुकाः
सम्बोधनम्लवणकिंशुके लवणकिंशुके लवणकिंशुकाः
द्वितीयालवणकिंशुकाम् लवणकिंशुके लवणकिंशुकाः
तृतीयालवणकिंशुकया लवणकिंशुकाभ्याम् लवणकिंशुकाभिः
चतुर्थीलवणकिंशुकायै लवणकिंशुकाभ्याम् लवणकिंशुकाभ्यः
पञ्चमीलवणकिंशुकायाः लवणकिंशुकाभ्याम् लवणकिंशुकाभ्यः
षष्ठीलवणकिंशुकायाः लवणकिंशुकयोः लवणकिंशुकानाम्
सप्तमीलवणकिंशुकायाम् लवणकिंशुकयोः लवणकिंशुकासु

अव्यय ॰लवणकिंशुकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria