Declension table of ?lavaṇakiṃśukā

Deva

FeminineSingularDualPlural
Nominativelavaṇakiṃśukā lavaṇakiṃśuke lavaṇakiṃśukāḥ
Vocativelavaṇakiṃśuke lavaṇakiṃśuke lavaṇakiṃśukāḥ
Accusativelavaṇakiṃśukām lavaṇakiṃśuke lavaṇakiṃśukāḥ
Instrumentallavaṇakiṃśukayā lavaṇakiṃśukābhyām lavaṇakiṃśukābhiḥ
Dativelavaṇakiṃśukāyai lavaṇakiṃśukābhyām lavaṇakiṃśukābhyaḥ
Ablativelavaṇakiṃśukāyāḥ lavaṇakiṃśukābhyām lavaṇakiṃśukābhyaḥ
Genitivelavaṇakiṃśukāyāḥ lavaṇakiṃśukayoḥ lavaṇakiṃśukānām
Locativelavaṇakiṃśukāyām lavaṇakiṃśukayoḥ lavaṇakiṃśukāsu

Adverb -lavaṇakiṃśukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria