Declension table of ?lavaṇakaṣāya

Deva

MasculineSingularDualPlural
Nominativelavaṇakaṣāyaḥ lavaṇakaṣāyau lavaṇakaṣāyāḥ
Vocativelavaṇakaṣāya lavaṇakaṣāyau lavaṇakaṣāyāḥ
Accusativelavaṇakaṣāyam lavaṇakaṣāyau lavaṇakaṣāyān
Instrumentallavaṇakaṣāyeṇa lavaṇakaṣāyābhyām lavaṇakaṣāyaiḥ lavaṇakaṣāyebhiḥ
Dativelavaṇakaṣāyāya lavaṇakaṣāyābhyām lavaṇakaṣāyebhyaḥ
Ablativelavaṇakaṣāyāt lavaṇakaṣāyābhyām lavaṇakaṣāyebhyaḥ
Genitivelavaṇakaṣāyasya lavaṇakaṣāyayoḥ lavaṇakaṣāyāṇām
Locativelavaṇakaṣāye lavaṇakaṣāyayoḥ lavaṇakaṣāyeṣu

Compound lavaṇakaṣāya -

Adverb -lavaṇakaṣāyam -lavaṇakaṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria