सुबन्तावली ?लवणकषाय

Roma

पुमान्एकद्विबहु
प्रथमालवणकषायः लवणकषायौ लवणकषायाः
सम्बोधनम्लवणकषाय लवणकषायौ लवणकषायाः
द्वितीयालवणकषायम् लवणकषायौ लवणकषायान्
तृतीयालवणकषायेण लवणकषायाभ्याम् लवणकषायैः लवणकषायेभिः
चतुर्थीलवणकषायाय लवणकषायाभ्याम् लवणकषायेभ्यः
पञ्चमीलवणकषायात् लवणकषायाभ्याम् लवणकषायेभ्यः
षष्ठीलवणकषायस्य लवणकषाययोः लवणकषायाणाम्
सप्तमीलवणकषाये लवणकषाययोः लवणकषायेषु

समास लवणकषाय

अव्यय ॰लवणकषायम् ॰लवणकषायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria