Declension table of ?lavaṇadhenu

Deva

FeminineSingularDualPlural
Nominativelavaṇadhenuḥ lavaṇadhenū lavaṇadhenavaḥ
Vocativelavaṇadheno lavaṇadhenū lavaṇadhenavaḥ
Accusativelavaṇadhenum lavaṇadhenū lavaṇadhenūḥ
Instrumentallavaṇadhenvā lavaṇadhenubhyām lavaṇadhenubhiḥ
Dativelavaṇadhenvai lavaṇadhenave lavaṇadhenubhyām lavaṇadhenubhyaḥ
Ablativelavaṇadhenvāḥ lavaṇadhenoḥ lavaṇadhenubhyām lavaṇadhenubhyaḥ
Genitivelavaṇadhenvāḥ lavaṇadhenoḥ lavaṇadhenvoḥ lavaṇadhenūnām
Locativelavaṇadhenvām lavaṇadhenau lavaṇadhenvoḥ lavaṇadhenuṣu

Compound lavaṇadhenu -

Adverb -lavaṇadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria