सुबन्तावली ?लवणधेनु

Roma

स्त्रीएकद्विबहु
प्रथमालवणधेनुः लवणधेनू लवणधेनवः
सम्बोधनम्लवणधेनो लवणधेनू लवणधेनवः
द्वितीयालवणधेनुम् लवणधेनू लवणधेनूः
तृतीयालवणधेन्वा लवणधेनुभ्याम् लवणधेनुभिः
चतुर्थीलवणधेन्वै लवणधेनवे लवणधेनुभ्याम् लवणधेनुभ्यः
पञ्चमीलवणधेन्वाः लवणधेनोः लवणधेनुभ्याम् लवणधेनुभ्यः
षष्ठीलवणधेन्वाः लवणधेनोः लवणधेन्वोः लवणधेनूनाम्
सप्तमीलवणधेन्वाम् लवणधेनौ लवणधेन्वोः लवणधेनुषु

समास लवणधेनु

अव्यय ॰लवणधेनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria