Declension table of ?lalitāṣaṣṭhīvrata

Deva

NeuterSingularDualPlural
Nominativelalitāṣaṣṭhīvratam lalitāṣaṣṭhīvrate lalitāṣaṣṭhīvratāni
Vocativelalitāṣaṣṭhīvrata lalitāṣaṣṭhīvrate lalitāṣaṣṭhīvratāni
Accusativelalitāṣaṣṭhīvratam lalitāṣaṣṭhīvrate lalitāṣaṣṭhīvratāni
Instrumentallalitāṣaṣṭhīvratena lalitāṣaṣṭhīvratābhyām lalitāṣaṣṭhīvrataiḥ
Dativelalitāṣaṣṭhīvratāya lalitāṣaṣṭhīvratābhyām lalitāṣaṣṭhīvratebhyaḥ
Ablativelalitāṣaṣṭhīvratāt lalitāṣaṣṭhīvratābhyām lalitāṣaṣṭhīvratebhyaḥ
Genitivelalitāṣaṣṭhīvratasya lalitāṣaṣṭhīvratayoḥ lalitāṣaṣṭhīvratānām
Locativelalitāṣaṣṭhīvrate lalitāṣaṣṭhīvratayoḥ lalitāṣaṣṭhīvrateṣu

Compound lalitāṣaṣṭhīvrata -

Adverb -lalitāṣaṣṭhīvratam -lalitāṣaṣṭhīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria