सुबन्तावली ललिताषष्ठीव्रतRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | ललिताषष्ठीव्रतम् | ललिताषष्ठीव्रते | ललिताषष्ठीव्रतानि |
सम्बोधनम् | ललिताषष्ठीव्रत | ललिताषष्ठीव्रते | ललिताषष्ठीव्रतानि |
द्वितीया | ललिताषष्ठीव्रतम् | ललिताषष्ठीव्रते | ललिताषष्ठीव्रतानि |
तृतीया | ललिताषष्ठीव्रतेन | ललिताषष्ठीव्रताभ्याम् | ललिताषष्ठीव्रतैः |
चतुर्थी | ललिताषष्ठीव्रताय | ललिताषष्ठीव्रताभ्याम् | ललिताषष्ठीव्रतेभ्यः |
पञ्चमी | ललिताषष्ठीव्रतात् | ललिताषष्ठीव्रताभ्याम् | ललिताषष्ठीव्रतेभ्यः |
षष्ठी | ललिताषष्ठीव्रतस्य | ललिताषष्ठीव्रतयोः | ललिताषष्ठीव्रतानाम् |
सप्तमी | ललिताषष्ठीव्रते | ललिताषष्ठीव्रतयोः | ललिताषष्ठीव्रतेषु |