Declension table of ?lalantī

Deva

FeminineSingularDualPlural
Nominativelalantī lalantyau lalantyaḥ
Vocativelalanti lalantyau lalantyaḥ
Accusativelalantīm lalantyau lalantīḥ
Instrumentallalantyā lalantībhyām lalantībhiḥ
Dativelalantyai lalantībhyām lalantībhyaḥ
Ablativelalantyāḥ lalantībhyām lalantībhyaḥ
Genitivelalantyāḥ lalantyoḥ lalantīnām
Locativelalantyām lalantyoḥ lalantīṣu

Compound lalanti - lalantī -

Adverb -lalanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria