सुबन्तावली ?ललन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाललन्ती ललन्त्यौ ललन्त्यः
सम्बोधनम्ललन्ति ललन्त्यौ ललन्त्यः
द्वितीयाललन्तीम् ललन्त्यौ ललन्तीः
तृतीयाललन्त्या ललन्तीभ्याम् ललन्तीभिः
चतुर्थीललन्त्यै ललन्तीभ्याम् ललन्तीभ्यः
पञ्चमीललन्त्याः ललन्तीभ्याम् ललन्तीभ्यः
षष्ठीललन्त्याः ललन्त्योः ललन्तीनाम्
सप्तमीललन्त्याम् ललन्त्योः ललन्तीषु

समास ललन्ति ललन्ती

अव्यय ॰ललन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria