Declension table of ?lalaṅgvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lalaṅgvān | lalaṅgvāṃsau | lalaṅgvāṃsaḥ |
Vocative | lalaṅgvan | lalaṅgvāṃsau | lalaṅgvāṃsaḥ |
Accusative | lalaṅgvāṃsam | lalaṅgvāṃsau | lalaṅguṣaḥ |
Instrumental | lalaṅguṣā | lalaṅgvadbhyām | lalaṅgvadbhiḥ |
Dative | lalaṅguṣe | lalaṅgvadbhyām | lalaṅgvadbhyaḥ |
Ablative | lalaṅguṣaḥ | lalaṅgvadbhyām | lalaṅgvadbhyaḥ |
Genitive | lalaṅguṣaḥ | lalaṅguṣoḥ | lalaṅguṣām |
Locative | lalaṅguṣi | lalaṅguṣoḥ | lalaṅgvatsu |