सुबन्तावली ?ललङ्ग्वस्

Roma

पुमान्एकद्विबहु
प्रथमाललङ्ग्वान् ललङ्ग्वांसौ ललङ्ग्वांसः
सम्बोधनम्ललङ्ग्वन् ललङ्ग्वांसौ ललङ्ग्वांसः
द्वितीयाललङ्ग्वांसम् ललङ्ग्वांसौ ललङ्गुषः
तृतीयाललङ्गुषा ललङ्ग्वद्भ्याम् ललङ्ग्वद्भिः
चतुर्थीललङ्गुषे ललङ्ग्वद्भ्याम् ललङ्ग्वद्भ्यः
पञ्चमीललङ्गुषः ललङ्ग्वद्भ्याम् ललङ्ग्वद्भ्यः
षष्ठीललङ्गुषः ललङ्गुषोः ललङ्गुषाम्
सप्तमीललङ्गुषि ललङ्गुषोः ललङ्ग्वत्सु

समास ललङ्ग्वत्

अव्यय ॰ललङ्ग्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria