सुबन्तावली ?लक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालक्षिष्यन्ती लक्षिष्यन्त्यौ लक्षिष्यन्त्यः
सम्बोधनम्लक्षिष्यन्ति लक्षिष्यन्त्यौ लक्षिष्यन्त्यः
द्वितीयालक्षिष्यन्तीम् लक्षिष्यन्त्यौ लक्षिष्यन्तीः
तृतीयालक्षिष्यन्त्या लक्षिष्यन्तीभ्याम् लक्षिष्यन्तीभिः
चतुर्थीलक्षिष्यन्त्यै लक्षिष्यन्तीभ्याम् लक्षिष्यन्तीभ्यः
पञ्चमीलक्षिष्यन्त्याः लक्षिष्यन्तीभ्याम् लक्षिष्यन्तीभ्यः
षष्ठीलक्षिष्यन्त्याः लक्षिष्यन्त्योः लक्षिष्यन्तीनाम्
सप्तमीलक्षिष्यन्त्याम् लक्षिष्यन्त्योः लक्षिष्यन्तीषु

समास लक्षिष्यन्ति लक्षिष्यन्ती

अव्यय ॰लक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria