सुबन्तावली ?लक्षयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालक्षयिष्यन्ती लक्षयिष्यन्त्यौ लक्षयिष्यन्त्यः
सम्बोधनम्लक्षयिष्यन्ति लक्षयिष्यन्त्यौ लक्षयिष्यन्त्यः
द्वितीयालक्षयिष्यन्तीम् लक्षयिष्यन्त्यौ लक्षयिष्यन्तीः
तृतीयालक्षयिष्यन्त्या लक्षयिष्यन्तीभ्याम् लक्षयिष्यन्तीभिः
चतुर्थीलक्षयिष्यन्त्यै लक्षयिष्यन्तीभ्याम् लक्षयिष्यन्तीभ्यः
पञ्चमीलक्षयिष्यन्त्याः लक्षयिष्यन्तीभ्याम् लक्षयिष्यन्तीभ्यः
षष्ठीलक्षयिष्यन्त्याः लक्षयिष्यन्त्योः लक्षयिष्यन्तीनाम्
सप्तमीलक्षयिष्यन्त्याम् लक्षयिष्यन्त्योः लक्षयिष्यन्तीषु

समास लक्षयिष्यन्ति लक्षयिष्यन्ती

अव्यय ॰लक्षयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria