सुबन्तावली ?लक्षयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालक्षयिष्यमाणः लक्षयिष्यमाणौ लक्षयिष्यमाणाः
सम्बोधनम्लक्षयिष्यमाण लक्षयिष्यमाणौ लक्षयिष्यमाणाः
द्वितीयालक्षयिष्यमाणम् लक्षयिष्यमाणौ लक्षयिष्यमाणान्
तृतीयालक्षयिष्यमाणेन लक्षयिष्यमाणाभ्याम् लक्षयिष्यमाणैः लक्षयिष्यमाणेभिः
चतुर्थीलक्षयिष्यमाणाय लक्षयिष्यमाणाभ्याम् लक्षयिष्यमाणेभ्यः
पञ्चमीलक्षयिष्यमाणात् लक्षयिष्यमाणाभ्याम् लक्षयिष्यमाणेभ्यः
षष्ठीलक्षयिष्यमाणस्य लक्षयिष्यमाणयोः लक्षयिष्यमाणानाम्
सप्तमीलक्षयिष्यमाणे लक्षयिष्यमाणयोः लक्षयिष्यमाणेषु

समास लक्षयिष्यमाण

अव्यय ॰लक्षयिष्यमाणम् ॰लक्षयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria