Declension table of ?lakṣaṇavatī

Deva

FeminineSingularDualPlural
Nominativelakṣaṇavatī lakṣaṇavatyau lakṣaṇavatyaḥ
Vocativelakṣaṇavati lakṣaṇavatyau lakṣaṇavatyaḥ
Accusativelakṣaṇavatīm lakṣaṇavatyau lakṣaṇavatīḥ
Instrumentallakṣaṇavatyā lakṣaṇavatībhyām lakṣaṇavatībhiḥ
Dativelakṣaṇavatyai lakṣaṇavatībhyām lakṣaṇavatībhyaḥ
Ablativelakṣaṇavatyāḥ lakṣaṇavatībhyām lakṣaṇavatībhyaḥ
Genitivelakṣaṇavatyāḥ lakṣaṇavatyoḥ lakṣaṇavatīnām
Locativelakṣaṇavatyām lakṣaṇavatyoḥ lakṣaṇavatīṣu

Compound lakṣaṇavati - lakṣaṇavatī -

Adverb -lakṣaṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria