सुबन्तावली ?लक्षणवती

Roma

स्त्रीएकद्विबहु
प्रथमालक्षणवती लक्षणवत्यौ लक्षणवत्यः
सम्बोधनम्लक्षणवति लक्षणवत्यौ लक्षणवत्यः
द्वितीयालक्षणवतीम् लक्षणवत्यौ लक्षणवतीः
तृतीयालक्षणवत्या लक्षणवतीभ्याम् लक्षणवतीभिः
चतुर्थीलक्षणवत्यै लक्षणवतीभ्याम् लक्षणवतीभ्यः
पञ्चमीलक्षणवत्याः लक्षणवतीभ्याम् लक्षणवतीभ्यः
षष्ठीलक्षणवत्याः लक्षणवत्योः लक्षणवतीनाम्
सप्तमीलक्षणवत्याम् लक्षणवत्योः लक्षणवतीषु

समास लक्षणवति लक्षणवती

अव्यय ॰लक्षणवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria