Declension table of lakṣaṇāvṛtti

Deva

FeminineSingularDualPlural
Nominativelakṣaṇāvṛttiḥ lakṣaṇāvṛttī lakṣaṇāvṛttayaḥ
Vocativelakṣaṇāvṛtte lakṣaṇāvṛttī lakṣaṇāvṛttayaḥ
Accusativelakṣaṇāvṛttim lakṣaṇāvṛttī lakṣaṇāvṛttīḥ
Instrumentallakṣaṇāvṛttyā lakṣaṇāvṛttibhyām lakṣaṇāvṛttibhiḥ
Dativelakṣaṇāvṛttyai lakṣaṇāvṛttaye lakṣaṇāvṛttibhyām lakṣaṇāvṛttibhyaḥ
Ablativelakṣaṇāvṛttyāḥ lakṣaṇāvṛtteḥ lakṣaṇāvṛttibhyām lakṣaṇāvṛttibhyaḥ
Genitivelakṣaṇāvṛttyāḥ lakṣaṇāvṛtteḥ lakṣaṇāvṛttyoḥ lakṣaṇāvṛttīnām
Locativelakṣaṇāvṛttyām lakṣaṇāvṛttau lakṣaṇāvṛttyoḥ lakṣaṇāvṛttiṣu

Compound lakṣaṇāvṛtti -

Adverb -lakṣaṇāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria