सुबन्तावली लक्षणावृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमालक्षणावृत्तिः लक्षणावृत्ती लक्षणावृत्तयः
सम्बोधनम्लक्षणावृत्ते लक्षणावृत्ती लक्षणावृत्तयः
द्वितीयालक्षणावृत्तिम् लक्षणावृत्ती लक्षणावृत्तीः
तृतीयालक्षणावृत्त्या लक्षणावृत्तिभ्याम् लक्षणावृत्तिभिः
चतुर्थीलक्षणावृत्त्यै लक्षणावृत्तये लक्षणावृत्तिभ्याम् लक्षणावृत्तिभ्यः
पञ्चमीलक्षणावृत्त्याः लक्षणावृत्तेः लक्षणावृत्तिभ्याम् लक्षणावृत्तिभ्यः
षष्ठीलक्षणावृत्त्याः लक्षणावृत्तेः लक्षणावृत्त्योः लक्षणावृत्तीनाम्
सप्तमीलक्षणावृत्त्याम् लक्षणावृत्तौ लक्षणावृत्त्योः लक्षणावृत्तिषु

समास लक्षणावृत्ति

अव्यय ॰लक्षणावृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria