Declension table of ?laghupanataka

Deva

MasculineSingularDualPlural
Nominativelaghupanatakaḥ laghupanatakau laghupanatakāḥ
Vocativelaghupanataka laghupanatakau laghupanatakāḥ
Accusativelaghupanatakam laghupanatakau laghupanatakān
Instrumentallaghupanatakena laghupanatakābhyām laghupanatakaiḥ laghupanatakebhiḥ
Dativelaghupanatakāya laghupanatakābhyām laghupanatakebhyaḥ
Ablativelaghupanatakāt laghupanatakābhyām laghupanatakebhyaḥ
Genitivelaghupanatakasya laghupanatakayoḥ laghupanatakānām
Locativelaghupanatake laghupanatakayoḥ laghupanatakeṣu

Compound laghupanataka -

Adverb -laghupanatakam -laghupanatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria