सुबन्तावली ?लघुपनतक

Roma

पुमान्एकद्विबहु
प्रथमालघुपनतकः लघुपनतकौ लघुपनतकाः
सम्बोधनम्लघुपनतक लघुपनतकौ लघुपनतकाः
द्वितीयालघुपनतकम् लघुपनतकौ लघुपनतकान्
तृतीयालघुपनतकेन लघुपनतकाभ्याम् लघुपनतकैः लघुपनतकेभिः
चतुर्थीलघुपनतकाय लघुपनतकाभ्याम् लघुपनतकेभ्यः
पञ्चमीलघुपनतकात् लघुपनतकाभ्याम् लघुपनतकेभ्यः
षष्ठीलघुपनतकस्य लघुपनतकयोः लघुपनतकानाम्
सप्तमीलघुपनतके लघुपनतकयोः लघुपनतकेषु

समास लघुपनतक

अव्यय ॰लघुपनतकम् ॰लघुपनतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria