Declension table of ?laṅgiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | laṅgiṣyantī | laṅgiṣyantyau | laṅgiṣyantyaḥ |
Vocative | laṅgiṣyanti | laṅgiṣyantyau | laṅgiṣyantyaḥ |
Accusative | laṅgiṣyantīm | laṅgiṣyantyau | laṅgiṣyantīḥ |
Instrumental | laṅgiṣyantyā | laṅgiṣyantībhyām | laṅgiṣyantībhiḥ |
Dative | laṅgiṣyantyai | laṅgiṣyantībhyām | laṅgiṣyantībhyaḥ |
Ablative | laṅgiṣyantyāḥ | laṅgiṣyantībhyām | laṅgiṣyantībhyaḥ |
Genitive | laṅgiṣyantyāḥ | laṅgiṣyantyoḥ | laṅgiṣyantīnām |
Locative | laṅgiṣyantyām | laṅgiṣyantyoḥ | laṅgiṣyantīṣu |