Declension table of ?laṅgiṣyantī

Deva

FeminineSingularDualPlural
Nominativelaṅgiṣyantī laṅgiṣyantyau laṅgiṣyantyaḥ
Vocativelaṅgiṣyanti laṅgiṣyantyau laṅgiṣyantyaḥ
Accusativelaṅgiṣyantīm laṅgiṣyantyau laṅgiṣyantīḥ
Instrumentallaṅgiṣyantyā laṅgiṣyantībhyām laṅgiṣyantībhiḥ
Dativelaṅgiṣyantyai laṅgiṣyantībhyām laṅgiṣyantībhyaḥ
Ablativelaṅgiṣyantyāḥ laṅgiṣyantībhyām laṅgiṣyantībhyaḥ
Genitivelaṅgiṣyantyāḥ laṅgiṣyantyoḥ laṅgiṣyantīnām
Locativelaṅgiṣyantyām laṅgiṣyantyoḥ laṅgiṣyantīṣu

Compound laṅgiṣyanti - laṅgiṣyantī -

Adverb -laṅgiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria