सुबन्तावली ?लङ्गिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालङ्गिष्यन्ती लङ्गिष्यन्त्यौ लङ्गिष्यन्त्यः
सम्बोधनम्लङ्गिष्यन्ति लङ्गिष्यन्त्यौ लङ्गिष्यन्त्यः
द्वितीयालङ्गिष्यन्तीम् लङ्गिष्यन्त्यौ लङ्गिष्यन्तीः
तृतीयालङ्गिष्यन्त्या लङ्गिष्यन्तीभ्याम् लङ्गिष्यन्तीभिः
चतुर्थीलङ्गिष्यन्त्यै लङ्गिष्यन्तीभ्याम् लङ्गिष्यन्तीभ्यः
पञ्चमीलङ्गिष्यन्त्याः लङ्गिष्यन्तीभ्याम् लङ्गिष्यन्तीभ्यः
षष्ठीलङ्गिष्यन्त्याः लङ्गिष्यन्त्योः लङ्गिष्यन्तीनाम्
सप्तमीलङ्गिष्यन्त्याम् लङ्गिष्यन्त्योः लङ्गिष्यन्तीषु

समास लङ्गिष्यन्ति लङ्गिष्यन्ती

अव्यय ॰लङ्गिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria