Declension table of ?lāṭānuprāśa

Deva

MasculineSingularDualPlural
Nominativelāṭānuprāśaḥ lāṭānuprāśau lāṭānuprāśāḥ
Vocativelāṭānuprāśa lāṭānuprāśau lāṭānuprāśāḥ
Accusativelāṭānuprāśam lāṭānuprāśau lāṭānuprāśān
Instrumentallāṭānuprāśena lāṭānuprāśābhyām lāṭānuprāśaiḥ lāṭānuprāśebhiḥ
Dativelāṭānuprāśāya lāṭānuprāśābhyām lāṭānuprāśebhyaḥ
Ablativelāṭānuprāśāt lāṭānuprāśābhyām lāṭānuprāśebhyaḥ
Genitivelāṭānuprāśasya lāṭānuprāśayoḥ lāṭānuprāśānām
Locativelāṭānuprāśe lāṭānuprāśayoḥ lāṭānuprāśeṣu

Compound lāṭānuprāśa -

Adverb -lāṭānuprāśam -lāṭānuprāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria