सुबन्तावली ?लाटानुप्राश

Roma

पुमान्एकद्विबहु
प्रथमालाटानुप्राशः लाटानुप्राशौ लाटानुप्राशाः
सम्बोधनम्लाटानुप्राश लाटानुप्राशौ लाटानुप्राशाः
द्वितीयालाटानुप्राशम् लाटानुप्राशौ लाटानुप्राशान्
तृतीयालाटानुप्राशेन लाटानुप्राशाभ्याम् लाटानुप्राशैः लाटानुप्राशेभिः
चतुर्थीलाटानुप्राशाय लाटानुप्राशाभ्याम् लाटानुप्राशेभ्यः
पञ्चमीलाटानुप्राशात् लाटानुप्राशाभ्याम् लाटानुप्राशेभ्यः
षष्ठीलाटानुप्राशस्य लाटानुप्राशयोः लाटानुप्राशानाम्
सप्तमीलाटानुप्राशे लाटानुप्राशयोः लाटानुप्राशेषु

समास लाटानुप्राश

अव्यय ॰लाटानुप्राशम् ॰लाटानुप्राशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria