Declension table of ?laḍat

Deva

MasculineSingularDualPlural
Nominativelaḍan laḍantau laḍantaḥ
Vocativelaḍan laḍantau laḍantaḥ
Accusativelaḍantam laḍantau laḍataḥ
Instrumentallaḍatā laḍadbhyām laḍadbhiḥ
Dativelaḍate laḍadbhyām laḍadbhyaḥ
Ablativelaḍataḥ laḍadbhyām laḍadbhyaḥ
Genitivelaḍataḥ laḍatoḥ laḍatām
Locativelaḍati laḍatoḥ laḍatsu

Compound laḍat -

Adverb -laḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria