सुबन्तावली ?लडत्

Roma

पुमान्एकद्विबहु
प्रथमालडन् लडन्तौ लडन्तः
सम्बोधनम्लडन् लडन्तौ लडन्तः
द्वितीयालडन्तम् लडन्तौ लडतः
तृतीयालडता लडद्भ्याम् लडद्भिः
चतुर्थीलडते लडद्भ्याम् लडद्भ्यः
पञ्चमीलडतः लडद्भ्याम् लडद्भ्यः
षष्ठीलडतः लडतोः लडताम्
सप्तमीलडति लडतोः लडत्सु

समास लडत्

अव्यय ॰लडन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria