Declension table of ?kvathiṣyantī

Deva

FeminineSingularDualPlural
Nominativekvathiṣyantī kvathiṣyantyau kvathiṣyantyaḥ
Vocativekvathiṣyanti kvathiṣyantyau kvathiṣyantyaḥ
Accusativekvathiṣyantīm kvathiṣyantyau kvathiṣyantīḥ
Instrumentalkvathiṣyantyā kvathiṣyantībhyām kvathiṣyantībhiḥ
Dativekvathiṣyantyai kvathiṣyantībhyām kvathiṣyantībhyaḥ
Ablativekvathiṣyantyāḥ kvathiṣyantībhyām kvathiṣyantībhyaḥ
Genitivekvathiṣyantyāḥ kvathiṣyantyoḥ kvathiṣyantīnām
Locativekvathiṣyantyām kvathiṣyantyoḥ kvathiṣyantīṣu

Compound kvathiṣyanti - kvathiṣyantī -

Adverb -kvathiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria