सुबन्तावली ?क्वथिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्वथिष्यन्ती क्वथिष्यन्त्यौ क्वथिष्यन्त्यः
सम्बोधनम्क्वथिष्यन्ति क्वथिष्यन्त्यौ क्वथिष्यन्त्यः
द्वितीयाक्वथिष्यन्तीम् क्वथिष्यन्त्यौ क्वथिष्यन्तीः
तृतीयाक्वथिष्यन्त्या क्वथिष्यन्तीभ्याम् क्वथिष्यन्तीभिः
चतुर्थीक्वथिष्यन्त्यै क्वथिष्यन्तीभ्याम् क्वथिष्यन्तीभ्यः
पञ्चमीक्वथिष्यन्त्याः क्वथिष्यन्तीभ्याम् क्वथिष्यन्तीभ्यः
षष्ठीक्वथिष्यन्त्याः क्वथिष्यन्त्योः क्वथिष्यन्तीनाम्
सप्तमीक्वथिष्यन्त्याम् क्वथिष्यन्त्योः क्वथिष्यन्तीषु

समास क्वथिष्यन्ति क्वथिष्यन्ती

अव्यय ॰क्वथिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria