Declension table of ?kvāthayiṣyat

Deva

MasculineSingularDualPlural
Nominativekvāthayiṣyan kvāthayiṣyantau kvāthayiṣyantaḥ
Vocativekvāthayiṣyan kvāthayiṣyantau kvāthayiṣyantaḥ
Accusativekvāthayiṣyantam kvāthayiṣyantau kvāthayiṣyataḥ
Instrumentalkvāthayiṣyatā kvāthayiṣyadbhyām kvāthayiṣyadbhiḥ
Dativekvāthayiṣyate kvāthayiṣyadbhyām kvāthayiṣyadbhyaḥ
Ablativekvāthayiṣyataḥ kvāthayiṣyadbhyām kvāthayiṣyadbhyaḥ
Genitivekvāthayiṣyataḥ kvāthayiṣyatoḥ kvāthayiṣyatām
Locativekvāthayiṣyati kvāthayiṣyatoḥ kvāthayiṣyatsu

Compound kvāthayiṣyat -

Adverb -kvāthayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria