सुबन्तावली क्वाथयिष्यत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | क्वाथयिष्यन् | क्वाथयिष्यन्तौ | क्वाथयिष्यन्तः |
सम्बोधनम् | क्वाथयिष्यन् | क्वाथयिष्यन्तौ | क्वाथयिष्यन्तः |
द्वितीया | क्वाथयिष्यन्तम् | क्वाथयिष्यन्तौ | क्वाथयिष्यतः |
तृतीया | क्वाथयिष्यता | क्वाथयिष्यद्भ्याम् | क्वाथयिष्यद्भिः |
चतुर्थी | क्वाथयिष्यते | क्वाथयिष्यद्भ्याम् | क्वाथयिष्यद्भ्यः |
पञ्चमी | क्वाथयिष्यतः | क्वाथयिष्यद्भ्याम् | क्वाथयिष्यद्भ्यः |
षष्ठी | क्वाथयिष्यतः | क्वाथयिष्यतोः | क्वाथयिष्यताम् |
सप्तमी | क्वाथयिष्यति | क्वाथयिष्यतोः | क्वाथयिष्यत्सु |