Declension table of ?kvāthayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekvāthayiṣyantī kvāthayiṣyantyau kvāthayiṣyantyaḥ
Vocativekvāthayiṣyanti kvāthayiṣyantyau kvāthayiṣyantyaḥ
Accusativekvāthayiṣyantīm kvāthayiṣyantyau kvāthayiṣyantīḥ
Instrumentalkvāthayiṣyantyā kvāthayiṣyantībhyām kvāthayiṣyantībhiḥ
Dativekvāthayiṣyantyai kvāthayiṣyantībhyām kvāthayiṣyantībhyaḥ
Ablativekvāthayiṣyantyāḥ kvāthayiṣyantībhyām kvāthayiṣyantībhyaḥ
Genitivekvāthayiṣyantyāḥ kvāthayiṣyantyoḥ kvāthayiṣyantīnām
Locativekvāthayiṣyantyām kvāthayiṣyantyoḥ kvāthayiṣyantīṣu

Compound kvāthayiṣyanti - kvāthayiṣyantī -

Adverb -kvāthayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria