सुबन्तावली ?क्वाथयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्वाथयिष्यन्ती क्वाथयिष्यन्त्यौ क्वाथयिष्यन्त्यः
सम्बोधनम्क्वाथयिष्यन्ति क्वाथयिष्यन्त्यौ क्वाथयिष्यन्त्यः
द्वितीयाक्वाथयिष्यन्तीम् क्वाथयिष्यन्त्यौ क्वाथयिष्यन्तीः
तृतीयाक्वाथयिष्यन्त्या क्वाथयिष्यन्तीभ्याम् क्वाथयिष्यन्तीभिः
चतुर्थीक्वाथयिष्यन्त्यै क्वाथयिष्यन्तीभ्याम् क्वाथयिष्यन्तीभ्यः
पञ्चमीक्वाथयिष्यन्त्याः क्वाथयिष्यन्तीभ्याम् क्वाथयिष्यन्तीभ्यः
षष्ठीक्वाथयिष्यन्त्याः क्वाथयिष्यन्त्योः क्वाथयिष्यन्तीनाम्
सप्तमीक्वाथयिष्यन्त्याम् क्वाथयिष्यन्त्योः क्वाथयिष्यन्तीषु

समास क्वाथयिष्यन्ति क्वाथयिष्यन्ती

अव्यय ॰क्वाथयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria