Declension table of ?kvāthayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekvāthayiṣyamāṇā kvāthayiṣyamāṇe kvāthayiṣyamāṇāḥ
Vocativekvāthayiṣyamāṇe kvāthayiṣyamāṇe kvāthayiṣyamāṇāḥ
Accusativekvāthayiṣyamāṇām kvāthayiṣyamāṇe kvāthayiṣyamāṇāḥ
Instrumentalkvāthayiṣyamāṇayā kvāthayiṣyamāṇābhyām kvāthayiṣyamāṇābhiḥ
Dativekvāthayiṣyamāṇāyai kvāthayiṣyamāṇābhyām kvāthayiṣyamāṇābhyaḥ
Ablativekvāthayiṣyamāṇāyāḥ kvāthayiṣyamāṇābhyām kvāthayiṣyamāṇābhyaḥ
Genitivekvāthayiṣyamāṇāyāḥ kvāthayiṣyamāṇayoḥ kvāthayiṣyamāṇānām
Locativekvāthayiṣyamāṇāyām kvāthayiṣyamāṇayoḥ kvāthayiṣyamāṇāsu

Adverb -kvāthayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria