सुबन्तावली ?क्वाथयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाक्वाथयिष्यमाणा क्वाथयिष्यमाणे क्वाथयिष्यमाणाः
सम्बोधनम्क्वाथयिष्यमाणे क्वाथयिष्यमाणे क्वाथयिष्यमाणाः
द्वितीयाक्वाथयिष्यमाणाम् क्वाथयिष्यमाणे क्वाथयिष्यमाणाः
तृतीयाक्वाथयिष्यमाणया क्वाथयिष्यमाणाभ्याम् क्वाथयिष्यमाणाभिः
चतुर्थीक्वाथयिष्यमाणायै क्वाथयिष्यमाणाभ्याम् क्वाथयिष्यमाणाभ्यः
पञ्चमीक्वाथयिष्यमाणायाः क्वाथयिष्यमाणाभ्याम् क्वाथयिष्यमाणाभ्यः
षष्ठीक्वाथयिष्यमाणायाः क्वाथयिष्यमाणयोः क्वाथयिष्यमाणानाम्
सप्तमीक्वाथयिष्यमाणायाम् क्वाथयिष्यमाणयोः क्वाथयिष्यमाणासु

अव्यय ॰क्वाथयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria