Declension table of ?kvāthayantī

Deva

FeminineSingularDualPlural
Nominativekvāthayantī kvāthayantyau kvāthayantyaḥ
Vocativekvāthayanti kvāthayantyau kvāthayantyaḥ
Accusativekvāthayantīm kvāthayantyau kvāthayantīḥ
Instrumentalkvāthayantyā kvāthayantībhyām kvāthayantībhiḥ
Dativekvāthayantyai kvāthayantībhyām kvāthayantībhyaḥ
Ablativekvāthayantyāḥ kvāthayantībhyām kvāthayantībhyaḥ
Genitivekvāthayantyāḥ kvāthayantyoḥ kvāthayantīnām
Locativekvāthayantyām kvāthayantyoḥ kvāthayantīṣu

Compound kvāthayanti - kvāthayantī -

Adverb -kvāthayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria