सुबन्तावली क्वाथयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्वाथयन्ती क्वाथयन्त्यौ क्वाथयन्त्यः
सम्बोधनम्क्वाथयन्ति क्वाथयन्त्यौ क्वाथयन्त्यः
द्वितीयाक्वाथयन्तीम् क्वाथयन्त्यौ क्वाथयन्तीः
तृतीयाक्वाथयन्त्या क्वाथयन्तीभ्याम् क्वाथयन्तीभिः
चतुर्थीक्वाथयन्त्यै क्वाथयन्तीभ्याम् क्वाथयन्तीभ्यः
पञ्चमीक्वाथयन्त्याः क्वाथयन्तीभ्याम् क्वाथयन्तीभ्यः
षष्ठीक्वाथयन्त्याः क्वाथयन्त्योः क्वाथयन्तीनाम्
सप्तमीक्वाथयन्त्याम् क्वाथयन्त्योः क्वाथयन्तीषु

समास क्वाथयन्ति क्वाथयन्ती

अव्यय ॰क्वाथयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria