सुबन्तावली ?क्वणिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्वणिष्यमाणः क्वणिष्यमाणौ क्वणिष्यमाणाः
सम्बोधनम्क्वणिष्यमाण क्वणिष्यमाणौ क्वणिष्यमाणाः
द्वितीयाक्वणिष्यमाणम् क्वणिष्यमाणौ क्वणिष्यमाणान्
तृतीयाक्वणिष्यमाणेन क्वणिष्यमाणाभ्याम् क्वणिष्यमाणैः क्वणिष्यमाणेभिः
चतुर्थीक्वणिष्यमाणाय क्वणिष्यमाणाभ्याम् क्वणिष्यमाणेभ्यः
पञ्चमीक्वणिष्यमाणात् क्वणिष्यमाणाभ्याम् क्वणिष्यमाणेभ्यः
षष्ठीक्वणिष्यमाणस्य क्वणिष्यमाणयोः क्वणिष्यमाणानाम्
सप्तमीक्वणिष्यमाणे क्वणिष्यमाणयोः क्वणिष्यमाणेषु

समास क्वणिष्यमाण

अव्यय ॰क्वणिष्यमाणम् ॰क्वणिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria