Declension table of ?kuñjiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuñjiṣyantī | kuñjiṣyantyau | kuñjiṣyantyaḥ |
Vocative | kuñjiṣyanti | kuñjiṣyantyau | kuñjiṣyantyaḥ |
Accusative | kuñjiṣyantīm | kuñjiṣyantyau | kuñjiṣyantīḥ |
Instrumental | kuñjiṣyantyā | kuñjiṣyantībhyām | kuñjiṣyantībhiḥ |
Dative | kuñjiṣyantyai | kuñjiṣyantībhyām | kuñjiṣyantībhyaḥ |
Ablative | kuñjiṣyantyāḥ | kuñjiṣyantībhyām | kuñjiṣyantībhyaḥ |
Genitive | kuñjiṣyantyāḥ | kuñjiṣyantyoḥ | kuñjiṣyantīnām |
Locative | kuñjiṣyantyām | kuñjiṣyantyoḥ | kuñjiṣyantīṣu |