सुबन्तावली ?कुञ्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुञ्जिष्यन्ती कुञ्जिष्यन्त्यौ कुञ्जिष्यन्त्यः
सम्बोधनम्कुञ्जिष्यन्ति कुञ्जिष्यन्त्यौ कुञ्जिष्यन्त्यः
द्वितीयाकुञ्जिष्यन्तीम् कुञ्जिष्यन्त्यौ कुञ्जिष्यन्तीः
तृतीयाकुञ्जिष्यन्त्या कुञ्जिष्यन्तीभ्याम् कुञ्जिष्यन्तीभिः
चतुर्थीकुञ्जिष्यन्त्यै कुञ्जिष्यन्तीभ्याम् कुञ्जिष्यन्तीभ्यः
पञ्चमीकुञ्जिष्यन्त्याः कुञ्जिष्यन्तीभ्याम् कुञ्जिष्यन्तीभ्यः
षष्ठीकुञ्जिष्यन्त्याः कुञ्जिष्यन्त्योः कुञ्जिष्यन्तीनाम्
सप्तमीकुञ्जिष्यन्त्याम् कुञ्जिष्यन्त्योः कुञ्जिष्यन्तीषु

समास कुञ्जिष्यन्ति कुञ्जिष्यन्ती

अव्यय ॰कुञ्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria