Declension table of ?kuñjavallarī

Deva

FeminineSingularDualPlural
Nominativekuñjavallarī kuñjavallaryau kuñjavallaryaḥ
Vocativekuñjavallari kuñjavallaryau kuñjavallaryaḥ
Accusativekuñjavallarīm kuñjavallaryau kuñjavallarīḥ
Instrumentalkuñjavallaryā kuñjavallarībhyām kuñjavallarībhiḥ
Dativekuñjavallaryai kuñjavallarībhyām kuñjavallarībhyaḥ
Ablativekuñjavallaryāḥ kuñjavallarībhyām kuñjavallarībhyaḥ
Genitivekuñjavallaryāḥ kuñjavallaryoḥ kuñjavallarīṇām
Locativekuñjavallaryām kuñjavallaryoḥ kuñjavallarīṣu

Compound kuñjavallari - kuñjavallarī -

Adverb -kuñjavallari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria