सुबन्तावली ?कुञ्जवल्लरी

Roma

स्त्रीएकद्विबहु
प्रथमाकुञ्जवल्लरी कुञ्जवल्लर्यौ कुञ्जवल्लर्यः
सम्बोधनम्कुञ्जवल्लरि कुञ्जवल्लर्यौ कुञ्जवल्लर्यः
द्वितीयाकुञ्जवल्लरीम् कुञ्जवल्लर्यौ कुञ्जवल्लरीः
तृतीयाकुञ्जवल्लर्या कुञ्जवल्लरीभ्याम् कुञ्जवल्लरीभिः
चतुर्थीकुञ्जवल्लर्यै कुञ्जवल्लरीभ्याम् कुञ्जवल्लरीभ्यः
पञ्चमीकुञ्जवल्लर्याः कुञ्जवल्लरीभ्याम् कुञ्जवल्लरीभ्यः
षष्ठीकुञ्जवल्लर्याः कुञ्जवल्लर्योः कुञ्जवल्लरीणाम्
सप्तमीकुञ्जवल्लर्याम् कुञ्जवल्लर्योः कुञ्जवल्लरीषु

समास कुञ्जवल्लरि कुञ्जवल्लरी

अव्यय ॰कुञ्जवल्लरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria