Declension table of kuśikaputra

Deva

MasculineSingularDualPlural
Nominativekuśikaputraḥ kuśikaputrau kuśikaputrāḥ
Vocativekuśikaputra kuśikaputrau kuśikaputrāḥ
Accusativekuśikaputram kuśikaputrau kuśikaputrān
Instrumentalkuśikaputreṇa kuśikaputrābhyām kuśikaputraiḥ kuśikaputrebhiḥ
Dativekuśikaputrāya kuśikaputrābhyām kuśikaputrebhyaḥ
Ablativekuśikaputrāt kuśikaputrābhyām kuśikaputrebhyaḥ
Genitivekuśikaputrasya kuśikaputrayoḥ kuśikaputrāṇām
Locativekuśikaputre kuśikaputrayoḥ kuśikaputreṣu

Compound kuśikaputra -

Adverb -kuśikaputram -kuśikaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria