सुबन्तावली कुशिकपुत्रRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | कुशिकपुत्रः | कुशिकपुत्रौ | कुशिकपुत्राः |
सम्बोधनम् | कुशिकपुत्र | कुशिकपुत्रौ | कुशिकपुत्राः |
द्वितीया | कुशिकपुत्रम् | कुशिकपुत्रौ | कुशिकपुत्रान् |
तृतीया | कुशिकपुत्रेण | कुशिकपुत्राभ्याम् | कुशिकपुत्रैः |
चतुर्थी | कुशिकपुत्राय | कुशिकपुत्राभ्याम् | कुशिकपुत्रेभ्यः |
पञ्चमी | कुशिकपुत्रात् | कुशिकपुत्राभ्याम् | कुशिकपुत्रेभ्यः |
षष्ठी | कुशिकपुत्रस्य | कुशिकपुत्रयोः | कुशिकपुत्राणाम् |
सप्तमी | कुशिकपुत्रे | कुशिकपुत्रयोः | कुशिकपुत्रेषु |